वांछित मन्त्र चुनें

अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ । तृ॒म्पा व्य॑श्नुही॒ मद॑म् ॥

अंग्रेज़ी लिप्यंतरण

abhi tvā vṛṣabhā sute sutaṁ sṛjāmi pītaye | tṛmpā vy aśnuhī madam ||

पद पाठ

अ॒भि । त्वा॒ । वृ॒ष॒भ॒ । सु॒ते । सु॒तम् । सृ॒जा॒मि॒ । पी॒तये॑ । तृ॒म्प । वि । अ॒श्नु॒हि॒ । मद॑म् ॥ ८.४५.२२

ऋग्वेद » मण्डल:8» सूक्त:45» मन्त्र:22 | अष्टक:6» अध्याय:3» वर्ग:46» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:22


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! (अपि+चित्) और भी (यद्) जब-२ हम (व्यथिः) दुःखों से व्यथित होते हैं, तब-२ (ते) आपकी ओर (जगन्वांसः) जाते हुए हम (अमन्महि) आपका स्मरण करते हैं, (इन्द्र) हे इन्द्र ! तब-२ आप (गोदाः+इत्) गोदाता होकर ही (नः) हमारी प्रार्थना (बोधि) जानें, प्रार्थना पर ध्यान देवें ॥१९॥
भावार्थभाषाः - इसमें सन्देह नहीं कि जब-२ मनुष्य आपद्ग्रस्त होता है, तब-२ ईश्वर का साहाय्य चाहता है, परन्तु सो न करके सदा ईश्वर की आज्ञा पर चलो, तब ही कल्याण है ॥१९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! अपिचित्=अपि च। यद्=यदा हि। वयम्। व्यथिः=दुःखैर्व्यथिताः। ते=तवाभिमुखम्। जगन्वांसः= गन्तारो भूत्वा। त्वामेव। अमन्महि=स्मरामः। तदा हे इन्द्र ! गोदा इत्=गोदाता भूत्वैव त्वम्। नोऽस्मान्। बोधि=बुद्ध्यस्व ॥१९॥